13. rāmo rājamaṇiḥ*

रमो1 राजमणिः सदा विजयते
रामं2 रमेशं भजे
रामेण3 अभिहता निशाचरचमूः
रामाय4 तस्मै नमः ।
रामात्5 नास्ति परायणं परतरं
रामस्य6 दासोऽस्म्यहं
रामे7 चित्तलयः सदा भवतु मे
भो राम8 मामुद्धर ॥

(राम रक्षा स्तोत्रम्)

rāmo1 rājamaṇiḥ sadā vijayate
rāmaṃ2 rameśaṃ bhaje
rāmeṇa3 abhihatā niśācaracamūḥ
rāmāya4 tasmai namaḥ ।
rāmāt5 nasti parāyaṇaṃ parataraṃ
rāmasya6 dāso’smyahaṃ
rāme7 cittalayaḥ sadā bhavatu me
bho rāma8 māmuddhara ॥

(rāma rakṣā stotram)

*Hint: If you remember ākāśavāṇi (All India Radio – AIR) saṃskṛta pāṭhaṃ signature tune [keyūrāṇi na bhūṣayanti puruṣaṃ], then it is easy to learn this śloka. Look here.

राजमणिः रामः सदा विजयते = Srī Rāma, the jewel among kings, is always victorious – 1 प्रथमा विभक्ति
(अहम्) रमेशं रामं भजे = I worship Srī Rāma, husband of Ramā (Lakshmi) – 2 द्वितीया विभक्ति
रामेण निशाचरचमूः अभिहता = An army of demons (night-dwellers) is killed by Srī Rāma 3 तृतीय विभक्ति
तस्मै रामाय नमः = Prostrations unto that Srī Rāma4 चतुर्थी विभक्ति
रामात् परतरं परायणं न अस्ति = There is no greater path higher than Srī Rāma5 पञ्चमी विभक्ति
अहं रामस्य दासः अस्मि = I am servant of Srī Rāma6 षष्टी विभक्ति
रामे मे चित्तलयः सदा भवतु = May the dissolution of my mind always be in Srī Rāma 7 सप्तमी विभक्ति
भो राम माम् उद्धर = O Srī Rāma, please uplift me – 8 सम्बोधन प्रथमा विभक्ति

1Nominative Case
2Accusative Case
3Instrumental Case
4Dative Case
5Ablative Case
6Genitive Case
7Locative Case
8Vocative Case

Meaning: Srī Rāma, the jewel among kings, is always victorious. I worship Srī Rāma, husband of Ramā (Lakshmi). An army of demons (night-dwellers) is killed by Srī Rāma. Prostrations unto that Srī Rāma. There is no greater path higher than Sri Rāma. I am servant of Srī Rāma. May the dissolution of my mind always be in Srī Rāma. O Srī Rāma, please uplift me.

Credits: Courtesy Brahmachari Ved Chaitanya of Chinmaya International Foundation (CIF)
Image courtesy: Bapu
P.S.: All errors / mistakes are my own