52. ṛṇaśeṣo'gniśeṣaśca

ऋणशेषोऽग्निशेषश्च
शत्रुशेषस्तथैव च ।
पुनः पुनः प्रवर्धन्ते
तस्मात् शेषं न रक्षयेत् ॥

ṛṇaśeṣo’gniśeṣaśca
śatruśeṣastathaiva ca

punaḥ punaḥ pravardhante
tasmāt śeṣaṃ na rakṣayet

ऋणशेषः (ṛṇaśeṣaḥ) = balance of debt
अग्निशेषः (agniśeṣaḥ) = and balance of fire
तथा एव च (tathā eva ca) = and so too
शत्रुशेषः (śatruśeṣaḥ) = remaining enemy
पुनः पुनः (punaḥ punaḥ) = again and again
प्रवर्धन्ते (pravardhante) = grow
तस्मात् (tasmāt) = therefore
शेषं न रक्षयेत् (śeṣaṃ na rakṣayet) = do not leave a trace of leftovers.

Meaning: A balance of debt, fire and enemy keeps growing again. Hence, do not leave a trace of leftovers.

Credits: Courtesy Brahmachari Ved Chaitanya of Chinmaya International Foundation (CIF)
Image courtesy: Flaticon
P.S.: All errors / mistakes are my own