24. kṛṣṇo rakṣatu māṃ carācaraguruḥ*

कृष्णो1 रक्षतु मां चराचरगुरुः
कृष्णं2 नमिष्याम्यहम्
कृष्णेन3 एव सुरक्षितोऽहमसकृत्
कृष्णाय4 तस्मै नमः ।
कृष्णात्5 एव समुत्थितं जगदिदं
कृष्णस्य6 दासोऽस्म्यहं
कृष्णे7 भक्तिरचञ्चलास्तु भगवन्
हे कृष्ण8 तुभ्यं नमः ॥

kṛṣṇo1 rakṣatu māṃ carācaraguruḥ
kṛṣṇaṃ2 namiṣyāmyaham
kṛṣṇena3 eva surakṣito’hamasakṛt
kṛṣṇāya4 tasmai namaḥ ।
kṛṣṇāt5 eva samutthitaṃ jagadidaṃ
kṛṣṇasya6 dāso’smyahaṃ
kṛṣṇe7 bhaktiracañcalāstu bhagavan
he kṛṣṇa8 tubhyaṃ namaḥ ॥

*Hint: If you remember ākāśavāṇi (All India Radio – AIR) saṃskṛta pāṭhaṃ signature tune [keyūrāṇi na bhūṣayanti puruṣaṃ], then it is easy to learn this śloka. Look here.

चराचरगुरुः कृष्णः मां रक्षतु (carācaraguruḥ kṛṣṇaḥ māṃ rakṣatu) = May Sri Krishna, teacher of movable and immovable, protect me. – 1 प्रथमा विभक्ति
अहं कृष्णं नमिष्यामि (ahaṃ kṛṣṇaṃ namiṣyāmi) = I will prostrate to Sri Krishna. – 2 द्वितीया विभक्ति
अहं कृष्णेन एव असकृत् सुरक्षितः (ahaṃ kṛṣṇena eva asakṛt surakṣitaḥ) = I am always protected by Sri Krishna alone. – 3 तृतीय विभक्ति
कृष्णाय तस्मै नमः (kṛṣṇāya tasmai namaḥ) = May there be prostrations unto Sri Krishna. – 4 चतुर्थी विभक्ति
इदं जगत् कृष्णात् एव समुत्थितं (idaṃ jagat kṛṣṇāt eva samutthitaṃ) = This world has risen from Sri Krishna alone. – 5 पञ्चमी विभक्ति
अहं कृष्णस्य दासः अस्मि (ahaṃ kṛṣṇasya dāsaḥ asmi) = I am a servant of Sri Krishna. – 6 षष्टी विभक्ति
कृष्णे अचञ्चला भक्तिः अस्तु भगवन् (kṛṣṇe acañcalā bhaktiḥ astu bhagavan) = May there be unwavering devotion in Sri Krishna bhagavan. – 7 सप्तमी विभक्ति
हे कृष्ण तुभ्यं नमः (he kṛṣṇa tubhyaṃ namaḥ) = O Lord Krishna, may there be prostrations unto You. – 8 सम्बोधन प्रथमा विभक्ति

1Nominative Case
2Accusative Case
3Instrumental Case
4Dative Case
5Ablative Case
6Genitive Case
7Locative Case
8Vocative Case

Credits: Courtesy Brahmachari Ved Chaitanya of Chinmaya International Foundation (CIF)
Image courtesy: Bapu
P.S.: All errors / mistakes are my own