47. yogena cittasya padena vācāṃ

योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य तु वैद्यकेन ।
योऽपाकरोत्तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिमानतोऽस्मि ॥

yogena cittasya padena vācāṃ
malaṃ śarīrasya tu vaidyakena

yo’pākarottaṃ pravaraṃ munīnāṃ
patañjaliṃ prāñjalimānato’smi

यः मलम् अपाकरोत् (yaḥ malam apākarot) = one who removed impurity
चित्तस्य (cittasya) = of the mind
योगेन (yogena) = by yoga (योगसूत्र)
वाचाम् (vācām) = of speech
पदेन (padena) = by पदशास्त्र (padaśāstra)- महाभाष्य (mahābhāṣya)
शरीरस्य तु (śarīrasya tu) = and of body
वैद्यकेन (vaidyakena) = by medical science – सुश्रुत-अवतार् (śuśrūta-avatār)
तं पतञ्जलिम् (taṃ patañjalim) = to that Patanjali
मुनीनां प्रवरम् (munīnāṃ pravaram) = the best among muni-s
प्राञ्जलिम् आनतः अस्मि (prāñjalim ānataḥ asmi) = I offer my salutations with folded hands.

Meaning: I offer my salutations with folded hands to the one who removed impurity of the mind by yoga; of speech by mahābhāṣya; and of body by medical science (as śuśrūta-avatār) to that Patanjali, the best among muni-s.

Credits: Courtesy Brahmachari Ved Chaitanya of Chinmaya International Foundation (CIF)
Image courtesy: Wikipedia (Patanjali’s modern statue at Haridwar)
P.S.: All errors / mistakes are my own