56. kān pṛcchāmaḥ surāḥ

कान् पृच्छामः सुराः
स्वर्गे निवसामो वयं भुवि ।
किं वा काव्यरसः स्वादुः
किं वा स्वादयसी सुधा ॥

kān pṛcchāmaḥ surāḥ
svarge nivasāmo vayaṃ bhuvi

kiṃ vā kāvyarasaḥ svāduḥ
kiṃ vā svādayasī sudhā

कान् पृच्छामः (kān pṛcchāmaḥ) = to whom should we ask?
सुराः स्वर्गे (surāḥ svarge) = Gods (stay) in heaven
वयं भुवि निवसामः (vayaṃ bhuvi nivasāmaḥ) = we stay on earth
किं वा काव्यरसः स्वादुः (kiṃ vā kāvyarasaḥ svāduḥ) = Is poetry tastier?
किं वा स्वादयसी सुधा (kiṃ vā svādayasī sudhā) = or is the nectar tastier?

Meaning: Gods live in heaven and we on earth. Whom should we ask what is tastier; poetry or nectar? Poetry is as tastier as the nectar!

Credits: Courtesy Brahmachari Ved Chaitanya of Chinmaya International Foundation (CIF)
Image courtesy: Flaticon
P.S.: All errors / mistakes are my own