12. yasya nāsti svayaṃ prajñā

सुभाषित

यस्य नास्ति स्वयं प्रज्ञा
शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य
दर्पणः किं करिष्यति ॥

yasya nāsti svayaṃ prajñā
śāstraṃ tasya karoti kim ।
locanābhyāṃ vihīnasya
darpaṇaḥ kiṃ kariṣyati ॥

यस्य स्वयं प्रज्ञा न अस्ति (yasya svayaṃ prajñā na asti) = for one who does not have / use one’s own intelligence
तस्य शास्त्रं किम् करोति (tasya śāstraṃ kim karoti) = what can scripture do for him?
लोचनाभ्यां विहीनस्य (locanābhyāṃ vihīnasya) = for a person without eyes
दर्पणः किं करिष्यति (darpaṇaḥ kiṃ kariṣyati) = what can mirror do?

Meaning: What can mirror do for a person without eyes? What can scripture do for one without intelligence?

Credits: Courtesy Brahmachari Ved Chaitanya of Chinmaya International Foundation (CIF)
Image courtesy: Flaticon
P.S.: All errors / mistakes are my own