43. gauravaṃ prāpyate dānāt

गौरवं प्राप्यते दानात्
न तु वित्तस्य सञ्जायत् ।
स्थितिरुच्चैः पयोदानां
पयोधीनमधःस्थितिः ॥

gauravaṃ prāpyate dānāt
na tu vittasya sañjāyat

sthitiruccaiḥ payodānāṃ
payodhīnamadhaḥsthitiḥ

दानात् गौरवं प्राप्यते (dānāt gauravaṃ prāpyate) = greatness is gained by giving
वित्तस्य सञ्जायत् न तु (vittasya sañjāyat na tu) = and not by collecting (wealth)
पयोदानां स्थितिः उच्चैः (payodānāṃ sthitiḥ uccaiḥ) = position of clouds is higher
पयोधीनम् अधःस्थितिः (payodhīnam adhaḥsthitiḥ) = position of ocean is lower.

Meaning: Greatness is gained by giving; not by collecting. Clouds get higher position; but ocean gets lower position.

Credits: Courtesy Brahmachari Ved Chaitanya of Chinmaya International Foundation (CIF)
Image courtesy: flaticon
P.S.: All errors / mistakes are my own