51. udyamaḥ sāhasaṃ dhairyaṃ

उद्यमः साहसं धैर्यं
बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते
तत्र देवाः सहायकृत् ॥

udyamaḥ sāhasaṃ dhairyaṃ
buddhiḥ śaktiḥ parākramaḥ

ṣaḍete yatra vartante
tatra devāḥ sahāyakṛt

उद्यमः (udyamaḥ) = industriousness
साहसम् (sāhasam) = courage
धैर्यम् (dhairyam) = determination
बुद्धिः (buddhiḥ) = intelligence / wisdom
शक्तिः (śaktiḥ) = strength
पराक्रमः (parākramaḥ) = valour
एते षट् यत्र वर्तन्ते (ete ṣaṭ yatra vartante) = where these six exist
तत्र देवाः सहायकृत् (tatra devāḥ sahāyakṛt) = there the Gods are helpful.

Meaning: Industriousness, courage, determination, wisdom, strength and valour. Wherever these six exist, there the Gods are helpful.

Credits: Courtesy Brahmachari Ved Chaitanya of Chinmaya International Foundation (CIF)
Image courtesy: Flaticon
P.S.: All errors / mistakes are my own