4. he heramba*

सम्भाषण श्लोक

हे हेरम्ब किमम्ब रोदिषि कथं
कर्णौ लुठत्यग्निभूः
किम् ते स्कन्द विचेष्टितं मम पुरा
सङ्ख्याकृता चाक्षुषम् ।

नैतत्रेऽप्युचितं गजास्य चरितं
नासां मिमीतेऽम्ब मे
तावेवं सहसा विलोक्य हसित
व्यग्रा शिवा पातु वः ॥

(sambhāṣaṇa śloka)

he heramba kimamba rodiṣi kathaṃ karṇau luṭhatyagnibhūḥ
kim te skanda viceṣṭitaṃ mama purā saṅkhyākṛtā cākṣuṣam ।
naitatre’pyucitaṃ gajāsya caritaṃ nāsāṃ mimīte’mba me
tāvevaṃ sahasā vilokya hasita – vyagrā śivā pātu vaḥ ॥

*Hint: If you remember ākāśavāṇi (All India Radio – AIR) saṃskṛta pāṭhaṃ signature tune [keyūrāṇi na bhūṣayanti puruṣaṃ], then it is easy to learn this śloka. Look here.

पार्वती (pārvatī) : हे हेरम्ब (he heramba )= O Ganesh; हेरम्बः (herambaḥ) = हे रणे शिवसमिपे वा रम्बते (he raṇe śivasamipe vā rambate)= one who makes sound in the war or near Lord Shiva
गणेशः (gaṇeśaḥ) : अम्ब किम् (amba kim) = What is it, O Mother?
पार्वती (pārvatī) : कथं रोदिषि (kathaṃ rodiṣi) = Why are you crying?
गणेशः (gaṇeśaḥ) : अग्निभूः कर्णौ लुठति (agnibhūḥ karṇau luṭhati) = Kartikeya pulls my ears
अग्निभूः (agnibhūḥ) = अग्नेः भवति इति (agneḥ bhavati iti) = one who is born from fire
पार्वती (pārvatī) : स्कन्द किं ते विचेष्टितम् (skanda kiṃ te viceṣṭitam) = O Skanda, what is this?
स्कन्दः (skandaḥ) : पुरा (तेन) मम चाक्षुषाम् सङ्ख्याकृता (purā (tena) mama cākṣuṣām saṅkhyākṛtā) = My eyes were counted before (by him)
पार्वती (pārvatī) : गजास्य ते येतत् चरितं अपि न उचितम् (gajāsya te yetat caritaṃ api na ucitam) = O Ganesh, this behaviour of yours is also not correct
गणेशः (gaṇeśaḥ) : अम्ब मे नासां मिमिते (amba me nāsāṃ mimite) = O Mother, he measures my nose.
एवम् (evam) = in this way
तौ सहसा विलोक्य (tau sahasā vilokya) = smilingly seeing both
हसितव्यग्रा शिवा (hasitavyagrā śivā) = Parvati, who was engrossed in smiling
वः पातु (vaḥ pātu) = may protect us

Credits: Courtesy Brahmachari Ved Chaitanya of Chinmaya International Foundation (CIF)
Image courtesy: Bapu
P.S.: All errors / mistakes are my own